Declension table of ?sthūṇāpakṣa

Deva

MasculineSingularDualPlural
Nominativesthūṇāpakṣaḥ sthūṇāpakṣau sthūṇāpakṣāḥ
Vocativesthūṇāpakṣa sthūṇāpakṣau sthūṇāpakṣāḥ
Accusativesthūṇāpakṣam sthūṇāpakṣau sthūṇāpakṣān
Instrumentalsthūṇāpakṣeṇa sthūṇāpakṣābhyām sthūṇāpakṣaiḥ sthūṇāpakṣebhiḥ
Dativesthūṇāpakṣāya sthūṇāpakṣābhyām sthūṇāpakṣebhyaḥ
Ablativesthūṇāpakṣāt sthūṇāpakṣābhyām sthūṇāpakṣebhyaḥ
Genitivesthūṇāpakṣasya sthūṇāpakṣayoḥ sthūṇāpakṣāṇām
Locativesthūṇāpakṣe sthūṇāpakṣayoḥ sthūṇāpakṣeṣu

Compound sthūṇāpakṣa -

Adverb -sthūṇāpakṣam -sthūṇāpakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria