Declension table of ?sthūṇāpadī

Deva

FeminineSingularDualPlural
Nominativesthūṇāpadī sthūṇāpadyau sthūṇāpadyaḥ
Vocativesthūṇāpadi sthūṇāpadyau sthūṇāpadyaḥ
Accusativesthūṇāpadīm sthūṇāpadyau sthūṇāpadīḥ
Instrumentalsthūṇāpadyā sthūṇāpadībhyām sthūṇāpadībhiḥ
Dativesthūṇāpadyai sthūṇāpadībhyām sthūṇāpadībhyaḥ
Ablativesthūṇāpadyāḥ sthūṇāpadībhyām sthūṇāpadībhyaḥ
Genitivesthūṇāpadyāḥ sthūṇāpadyoḥ sthūṇāpadīnām
Locativesthūṇāpadyām sthūṇāpadyoḥ sthūṇāpadīṣu

Compound sthūṇāpadi - sthūṇāpadī -

Adverb -sthūṇāpadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria