Declension table of ?sthūṇāmayūkha

Deva

NeuterSingularDualPlural
Nominativesthūṇāmayūkham sthūṇāmayūkhe sthūṇāmayūkhāni
Vocativesthūṇāmayūkha sthūṇāmayūkhe sthūṇāmayūkhāni
Accusativesthūṇāmayūkham sthūṇāmayūkhe sthūṇāmayūkhāni
Instrumentalsthūṇāmayūkhena sthūṇāmayūkhābhyām sthūṇāmayūkhaiḥ
Dativesthūṇāmayūkhāya sthūṇāmayūkhābhyām sthūṇāmayūkhebhyaḥ
Ablativesthūṇāmayūkhāt sthūṇāmayūkhābhyām sthūṇāmayūkhebhyaḥ
Genitivesthūṇāmayūkhasya sthūṇāmayūkhayoḥ sthūṇāmayūkhānām
Locativesthūṇāmayūkhe sthūṇāmayūkhayoḥ sthūṇāmayūkheṣu

Compound sthūṇāmayūkha -

Adverb -sthūṇāmayūkham -sthūṇāmayūkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria