Declension table of sthūṇākarṇa

Deva

NeuterSingularDualPlural
Nominativesthūṇākarṇam sthūṇākarṇe sthūṇākarṇāni
Vocativesthūṇākarṇa sthūṇākarṇe sthūṇākarṇāni
Accusativesthūṇākarṇam sthūṇākarṇe sthūṇākarṇāni
Instrumentalsthūṇākarṇena sthūṇākarṇābhyām sthūṇākarṇaiḥ
Dativesthūṇākarṇāya sthūṇākarṇābhyām sthūṇākarṇebhyaḥ
Ablativesthūṇākarṇāt sthūṇākarṇābhyām sthūṇākarṇebhyaḥ
Genitivesthūṇākarṇasya sthūṇākarṇayoḥ sthūṇākarṇānām
Locativesthūṇākarṇe sthūṇākarṇayoḥ sthūṇākarṇeṣu

Compound sthūṇākarṇa -

Adverb -sthūṇākarṇam -sthūṇākarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria