Declension table of ?sthūṇāgarta

Deva

MasculineSingularDualPlural
Nominativesthūṇāgartaḥ sthūṇāgartau sthūṇāgartāḥ
Vocativesthūṇāgarta sthūṇāgartau sthūṇāgartāḥ
Accusativesthūṇāgartam sthūṇāgartau sthūṇāgartān
Instrumentalsthūṇāgartena sthūṇāgartābhyām sthūṇāgartaiḥ sthūṇāgartebhiḥ
Dativesthūṇāgartāya sthūṇāgartābhyām sthūṇāgartebhyaḥ
Ablativesthūṇāgartāt sthūṇāgartābhyām sthūṇāgartebhyaḥ
Genitivesthūṇāgartasya sthūṇāgartayoḥ sthūṇāgartānām
Locativesthūṇāgarte sthūṇāgartayoḥ sthūṇāgarteṣu

Compound sthūṇāgarta -

Adverb -sthūṇāgartam -sthūṇāgartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria