Declension table of ?sthūṇa

Deva

NeuterSingularDualPlural
Nominativesthūṇam sthūṇe sthūṇāni
Vocativesthūṇa sthūṇe sthūṇāni
Accusativesthūṇam sthūṇe sthūṇāni
Instrumentalsthūṇena sthūṇābhyām sthūṇaiḥ
Dativesthūṇāya sthūṇābhyām sthūṇebhyaḥ
Ablativesthūṇāt sthūṇābhyām sthūṇebhyaḥ
Genitivesthūṇasya sthūṇayoḥ sthūṇānām
Locativesthūṇe sthūṇayoḥ sthūṇeṣu

Compound sthūṇa -

Adverb -sthūṇam -sthūṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria