Declension table of ?sthūṇa

Deva

MasculineSingularDualPlural
Nominativesthūṇaḥ sthūṇau sthūṇāḥ
Vocativesthūṇa sthūṇau sthūṇāḥ
Accusativesthūṇam sthūṇau sthūṇān
Instrumentalsthūṇena sthūṇābhyām sthūṇaiḥ sthūṇebhiḥ
Dativesthūṇāya sthūṇābhyām sthūṇebhyaḥ
Ablativesthūṇāt sthūṇābhyām sthūṇebhyaḥ
Genitivesthūṇasya sthūṇayoḥ sthūṇānām
Locativesthūṇe sthūṇayoḥ sthūṇeṣu

Compound sthūṇa -

Adverb -sthūṇam -sthūṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria