Declension table of ?sthula

Deva

NeuterSingularDualPlural
Nominativesthulam sthule sthulāni
Vocativesthula sthule sthulāni
Accusativesthulam sthule sthulāni
Instrumentalsthulena sthulābhyām sthulaiḥ
Dativesthulāya sthulābhyām sthulebhyaḥ
Ablativesthulāt sthulābhyām sthulebhyaḥ
Genitivesthulasya sthulayoḥ sthulānām
Locativesthule sthulayoḥ sthuleṣu

Compound sthula -

Adverb -sthulam -sthulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria