Declension table of ?sthivi

Deva

MasculineSingularDualPlural
Nominativesthiviḥ sthivī sthivayaḥ
Vocativesthive sthivī sthivayaḥ
Accusativesthivim sthivī sthivīn
Instrumentalsthivinā sthivibhyām sthivibhiḥ
Dativesthivaye sthivibhyām sthivibhyaḥ
Ablativesthiveḥ sthivibhyām sthivibhyaḥ
Genitivesthiveḥ sthivyoḥ sthivīnām
Locativesthivau sthivyoḥ sthiviṣu

Compound sthivi -

Adverb -sthivi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria