Declension table of ?sthitopasthitā

Deva

FeminineSingularDualPlural
Nominativesthitopasthitā sthitopasthite sthitopasthitāḥ
Vocativesthitopasthite sthitopasthite sthitopasthitāḥ
Accusativesthitopasthitām sthitopasthite sthitopasthitāḥ
Instrumentalsthitopasthitayā sthitopasthitābhyām sthitopasthitābhiḥ
Dativesthitopasthitāyai sthitopasthitābhyām sthitopasthitābhyaḥ
Ablativesthitopasthitāyāḥ sthitopasthitābhyām sthitopasthitābhyaḥ
Genitivesthitopasthitāyāḥ sthitopasthitayoḥ sthitopasthitānām
Locativesthitopasthitāyām sthitopasthitayoḥ sthitopasthitāsu

Adverb -sthitopasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria