Declension table of ?sthitopasthita

Deva

NeuterSingularDualPlural
Nominativesthitopasthitam sthitopasthite sthitopasthitāni
Vocativesthitopasthita sthitopasthite sthitopasthitāni
Accusativesthitopasthitam sthitopasthite sthitopasthitāni
Instrumentalsthitopasthitena sthitopasthitābhyām sthitopasthitaiḥ
Dativesthitopasthitāya sthitopasthitābhyām sthitopasthitebhyaḥ
Ablativesthitopasthitāt sthitopasthitābhyām sthitopasthitebhyaḥ
Genitivesthitopasthitasya sthitopasthitayoḥ sthitopasthitānām
Locativesthitopasthite sthitopasthitayoḥ sthitopasthiteṣu

Compound sthitopasthita -

Adverb -sthitopasthitam -sthitopasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria