Declension table of ?sthitopasthita

Deva

MasculineSingularDualPlural
Nominativesthitopasthitaḥ sthitopasthitau sthitopasthitāḥ
Vocativesthitopasthita sthitopasthitau sthitopasthitāḥ
Accusativesthitopasthitam sthitopasthitau sthitopasthitān
Instrumentalsthitopasthitena sthitopasthitābhyām sthitopasthitaiḥ sthitopasthitebhiḥ
Dativesthitopasthitāya sthitopasthitābhyām sthitopasthitebhyaḥ
Ablativesthitopasthitāt sthitopasthitābhyām sthitopasthitebhyaḥ
Genitivesthitopasthitasya sthitopasthitayoḥ sthitopasthitānām
Locativesthitopasthite sthitopasthitayoḥ sthitopasthiteṣu

Compound sthitopasthita -

Adverb -sthitopasthitam -sthitopasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria