Declension table of ?sthitivarman

Deva

MasculineSingularDualPlural
Nominativesthitivarmā sthitivarmāṇau sthitivarmāṇaḥ
Vocativesthitivarman sthitivarmāṇau sthitivarmāṇaḥ
Accusativesthitivarmāṇam sthitivarmāṇau sthitivarmaṇaḥ
Instrumentalsthitivarmaṇā sthitivarmabhyām sthitivarmabhiḥ
Dativesthitivarmaṇe sthitivarmabhyām sthitivarmabhyaḥ
Ablativesthitivarmaṇaḥ sthitivarmabhyām sthitivarmabhyaḥ
Genitivesthitivarmaṇaḥ sthitivarmaṇoḥ sthitivarmaṇām
Locativesthitivarmaṇi sthitivarmaṇoḥ sthitivarmasu

Compound sthitivarma -

Adverb -sthitivarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria