Declension table of ?sthitisthāpakā

Deva

FeminineSingularDualPlural
Nominativesthitisthāpakā sthitisthāpake sthitisthāpakāḥ
Vocativesthitisthāpake sthitisthāpake sthitisthāpakāḥ
Accusativesthitisthāpakām sthitisthāpake sthitisthāpakāḥ
Instrumentalsthitisthāpakayā sthitisthāpakābhyām sthitisthāpakābhiḥ
Dativesthitisthāpakāyai sthitisthāpakābhyām sthitisthāpakābhyaḥ
Ablativesthitisthāpakāyāḥ sthitisthāpakābhyām sthitisthāpakābhyaḥ
Genitivesthitisthāpakāyāḥ sthitisthāpakayoḥ sthitisthāpakānām
Locativesthitisthāpakāyām sthitisthāpakayoḥ sthitisthāpakāsu

Adverb -sthitisthāpakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria