Declension table of ?sthitiprada

Deva

MasculineSingularDualPlural
Nominativesthitipradaḥ sthitipradau sthitipradāḥ
Vocativesthitiprada sthitipradau sthitipradāḥ
Accusativesthitipradam sthitipradau sthitipradān
Instrumentalsthitipradena sthitipradābhyām sthitipradaiḥ sthitipradebhiḥ
Dativesthitipradāya sthitipradābhyām sthitipradebhyaḥ
Ablativesthitipradāt sthitipradābhyām sthitipradebhyaḥ
Genitivesthitipradasya sthitipradayoḥ sthitipradānām
Locativesthitiprade sthitipradayoḥ sthitipradeṣu

Compound sthitiprada -

Adverb -sthitipradam -sthitipradāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria