Declension table of ?sthitipālana

Deva

MasculineSingularDualPlural
Nominativesthitipālanaḥ sthitipālanau sthitipālanāḥ
Vocativesthitipālana sthitipālanau sthitipālanāḥ
Accusativesthitipālanam sthitipālanau sthitipālanān
Instrumentalsthitipālanena sthitipālanābhyām sthitipālanaiḥ sthitipālanebhiḥ
Dativesthitipālanāya sthitipālanābhyām sthitipālanebhyaḥ
Ablativesthitipālanāt sthitipālanābhyām sthitipālanebhyaḥ
Genitivesthitipālanasya sthitipālanayoḥ sthitipālanānām
Locativesthitipālane sthitipālanayoḥ sthitipālaneṣu

Compound sthitipālana -

Adverb -sthitipālanam -sthitipālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria