Declension table of ?sthitimatā

Deva

FeminineSingularDualPlural
Nominativesthitimatā sthitimate sthitimatāḥ
Vocativesthitimate sthitimate sthitimatāḥ
Accusativesthitimatām sthitimate sthitimatāḥ
Instrumentalsthitimatayā sthitimatābhyām sthitimatābhiḥ
Dativesthitimatāyai sthitimatābhyām sthitimatābhyaḥ
Ablativesthitimatāyāḥ sthitimatābhyām sthitimatābhyaḥ
Genitivesthitimatāyāḥ sthitimatayoḥ sthitimatānām
Locativesthitimatāyām sthitimatayoḥ sthitimatāsu

Adverb -sthitimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria