Declension table of sthitimat

Deva

NeuterSingularDualPlural
Nominativesthitimat sthitimantī sthitimatī sthitimanti
Vocativesthitimat sthitimantī sthitimatī sthitimanti
Accusativesthitimat sthitimantī sthitimatī sthitimanti
Instrumentalsthitimatā sthitimadbhyām sthitimadbhiḥ
Dativesthitimate sthitimadbhyām sthitimadbhyaḥ
Ablativesthitimataḥ sthitimadbhyām sthitimadbhyaḥ
Genitivesthitimataḥ sthitimatoḥ sthitimatām
Locativesthitimati sthitimatoḥ sthitimatsu

Adverb -sthitimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria