Declension table of sthitimat

Deva

MasculineSingularDualPlural
Nominativesthitimān sthitimantau sthitimantaḥ
Vocativesthitiman sthitimantau sthitimantaḥ
Accusativesthitimantam sthitimantau sthitimataḥ
Instrumentalsthitimatā sthitimadbhyām sthitimadbhiḥ
Dativesthitimate sthitimadbhyām sthitimadbhyaḥ
Ablativesthitimataḥ sthitimadbhyām sthitimadbhyaḥ
Genitivesthitimataḥ sthitimatoḥ sthitimatām
Locativesthitimati sthitimatoḥ sthitimatsu

Compound sthitimat -

Adverb -sthitimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria