Declension table of ?sthitijña

Deva

NeuterSingularDualPlural
Nominativesthitijñam sthitijñe sthitijñāni
Vocativesthitijña sthitijñe sthitijñāni
Accusativesthitijñam sthitijñe sthitijñāni
Instrumentalsthitijñena sthitijñābhyām sthitijñaiḥ
Dativesthitijñāya sthitijñābhyām sthitijñebhyaḥ
Ablativesthitijñāt sthitijñābhyām sthitijñebhyaḥ
Genitivesthitijñasya sthitijñayoḥ sthitijñānām
Locativesthitijñe sthitijñayoḥ sthitijñeṣu

Compound sthitijña -

Adverb -sthitijñam -sthitijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria