Declension table of ?sthitijña

Deva

MasculineSingularDualPlural
Nominativesthitijñaḥ sthitijñau sthitijñāḥ
Vocativesthitijña sthitijñau sthitijñāḥ
Accusativesthitijñam sthitijñau sthitijñān
Instrumentalsthitijñena sthitijñābhyām sthitijñaiḥ sthitijñebhiḥ
Dativesthitijñāya sthitijñābhyām sthitijñebhyaḥ
Ablativesthitijñāt sthitijñābhyām sthitijñebhyaḥ
Genitivesthitijñasya sthitijñayoḥ sthitijñānām
Locativesthitijñe sthitijñayoḥ sthitijñeṣu

Compound sthitijña -

Adverb -sthitijñam -sthitijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria