Declension table of ?sthitideśa

Deva

MasculineSingularDualPlural
Nominativesthitideśaḥ sthitideśau sthitideśāḥ
Vocativesthitideśa sthitideśau sthitideśāḥ
Accusativesthitideśam sthitideśau sthitideśān
Instrumentalsthitideśena sthitideśābhyām sthitideśaiḥ sthitideśebhiḥ
Dativesthitideśāya sthitideśābhyām sthitideśebhyaḥ
Ablativesthitideśāt sthitideśābhyām sthitideśebhyaḥ
Genitivesthitideśasya sthitideśayoḥ sthitideśānām
Locativesthitideśe sthitideśayoḥ sthitideśeṣu

Compound sthitideśa -

Adverb -sthitideśam -sthitideśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria