Declension table of sthiti

Deva

FeminineSingularDualPlural
Nominativesthitiḥ sthitī sthitayaḥ
Vocativesthite sthitī sthitayaḥ
Accusativesthitim sthitī sthitīḥ
Instrumentalsthityā sthitibhyām sthitibhiḥ
Dativesthityai sthitaye sthitibhyām sthitibhyaḥ
Ablativesthityāḥ sthiteḥ sthitibhyām sthitibhyaḥ
Genitivesthityāḥ sthiteḥ sthityoḥ sthitīnām
Locativesthityām sthitau sthityoḥ sthitiṣu

Compound sthiti -

Adverb -sthiti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria