Declension table of ?sthitavatvatī

Deva

FeminineSingularDualPlural
Nominativesthitavatvatī sthitavatvatyau sthitavatvatyaḥ
Vocativesthitavatvati sthitavatvatyau sthitavatvatyaḥ
Accusativesthitavatvatīm sthitavatvatyau sthitavatvatīḥ
Instrumentalsthitavatvatyā sthitavatvatībhyām sthitavatvatībhiḥ
Dativesthitavatvatyai sthitavatvatībhyām sthitavatvatībhyaḥ
Ablativesthitavatvatyāḥ sthitavatvatībhyām sthitavatvatībhyaḥ
Genitivesthitavatvatyāḥ sthitavatvatyoḥ sthitavatvatīnām
Locativesthitavatvatyām sthitavatvatyoḥ sthitavatvatīṣu

Compound sthitavatvati - sthitavatvatī -

Adverb -sthitavatvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria