Declension table of sthitatā

Deva

FeminineSingularDualPlural
Nominativesthitatā sthitate sthitatāḥ
Vocativesthitate sthitate sthitatāḥ
Accusativesthitatām sthitate sthitatāḥ
Instrumentalsthitatayā sthitatābhyām sthitatābhiḥ
Dativesthitatāyai sthitatābhyām sthitatābhyaḥ
Ablativesthitatāyāḥ sthitatābhyām sthitatābhyaḥ
Genitivesthitatāyāḥ sthitatayoḥ sthitatānām
Locativesthitatāyām sthitatayoḥ sthitatāsu

Adverb -sthitatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria