Declension table of ?sthitasaṃvidā

Deva

FeminineSingularDualPlural
Nominativesthitasaṃvidā sthitasaṃvide sthitasaṃvidāḥ
Vocativesthitasaṃvide sthitasaṃvide sthitasaṃvidāḥ
Accusativesthitasaṃvidām sthitasaṃvide sthitasaṃvidāḥ
Instrumentalsthitasaṃvidayā sthitasaṃvidābhyām sthitasaṃvidābhiḥ
Dativesthitasaṃvidāyai sthitasaṃvidābhyām sthitasaṃvidābhyaḥ
Ablativesthitasaṃvidāyāḥ sthitasaṃvidābhyām sthitasaṃvidābhyaḥ
Genitivesthitasaṃvidāyāḥ sthitasaṃvidayoḥ sthitasaṃvidānām
Locativesthitasaṃvidāyām sthitasaṃvidayoḥ sthitasaṃvidāsu

Adverb -sthitasaṃvidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria