Declension table of ?sthitasaṃvid

Deva

NeuterSingularDualPlural
Nominativesthitasaṃvit sthitasaṃvidī sthitasaṃvindi
Vocativesthitasaṃvit sthitasaṃvidī sthitasaṃvindi
Accusativesthitasaṃvit sthitasaṃvidī sthitasaṃvindi
Instrumentalsthitasaṃvidā sthitasaṃvidbhyām sthitasaṃvidbhiḥ
Dativesthitasaṃvide sthitasaṃvidbhyām sthitasaṃvidbhyaḥ
Ablativesthitasaṃvidaḥ sthitasaṃvidbhyām sthitasaṃvidbhyaḥ
Genitivesthitasaṃvidaḥ sthitasaṃvidoḥ sthitasaṃvidām
Locativesthitasaṃvidi sthitasaṃvidoḥ sthitasaṃvitsu

Compound sthitasaṃvit -

Adverb -sthitasaṃvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria