Declension table of ?sthitasaṃvid

Deva

MasculineSingularDualPlural
Nominativesthitasaṃvit sthitasaṃvidau sthitasaṃvidaḥ
Vocativesthitasaṃvit sthitasaṃvidau sthitasaṃvidaḥ
Accusativesthitasaṃvidam sthitasaṃvidau sthitasaṃvidaḥ
Instrumentalsthitasaṃvidā sthitasaṃvidbhyām sthitasaṃvidbhiḥ
Dativesthitasaṃvide sthitasaṃvidbhyām sthitasaṃvidbhyaḥ
Ablativesthitasaṃvidaḥ sthitasaṃvidbhyām sthitasaṃvidbhyaḥ
Genitivesthitasaṃvidaḥ sthitasaṃvidoḥ sthitasaṃvidām
Locativesthitasaṃvidi sthitasaṃvidoḥ sthitasaṃvitsu

Compound sthitasaṃvit -

Adverb -sthitasaṃvit

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria