Declension table of ?sthitasaṅketā

Deva

FeminineSingularDualPlural
Nominativesthitasaṅketā sthitasaṅkete sthitasaṅketāḥ
Vocativesthitasaṅkete sthitasaṅkete sthitasaṅketāḥ
Accusativesthitasaṅketām sthitasaṅkete sthitasaṅketāḥ
Instrumentalsthitasaṅketayā sthitasaṅketābhyām sthitasaṅketābhiḥ
Dativesthitasaṅketāyai sthitasaṅketābhyām sthitasaṅketābhyaḥ
Ablativesthitasaṅketāyāḥ sthitasaṅketābhyām sthitasaṅketābhyaḥ
Genitivesthitasaṅketāyāḥ sthitasaṅketayoḥ sthitasaṅketānām
Locativesthitasaṅketāyām sthitasaṅketayoḥ sthitasaṅketāsu

Adverb -sthitasaṅketam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria