Declension table of ?sthitasaṅketa

Deva

NeuterSingularDualPlural
Nominativesthitasaṅketam sthitasaṅkete sthitasaṅketāni
Vocativesthitasaṅketa sthitasaṅkete sthitasaṅketāni
Accusativesthitasaṅketam sthitasaṅkete sthitasaṅketāni
Instrumentalsthitasaṅketena sthitasaṅketābhyām sthitasaṅketaiḥ
Dativesthitasaṅketāya sthitasaṅketābhyām sthitasaṅketebhyaḥ
Ablativesthitasaṅketāt sthitasaṅketābhyām sthitasaṅketebhyaḥ
Genitivesthitasaṅketasya sthitasaṅketayoḥ sthitasaṅketānām
Locativesthitasaṅkete sthitasaṅketayoḥ sthitasaṅketeṣu

Compound sthitasaṅketa -

Adverb -sthitasaṅketam -sthitasaṅketāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria