Declension table of ?sthitasaṅketa

Deva

MasculineSingularDualPlural
Nominativesthitasaṅketaḥ sthitasaṅketau sthitasaṅketāḥ
Vocativesthitasaṅketa sthitasaṅketau sthitasaṅketāḥ
Accusativesthitasaṅketam sthitasaṅketau sthitasaṅketān
Instrumentalsthitasaṅketena sthitasaṅketābhyām sthitasaṅketaiḥ sthitasaṅketebhiḥ
Dativesthitasaṅketāya sthitasaṅketābhyām sthitasaṅketebhyaḥ
Ablativesthitasaṅketāt sthitasaṅketābhyām sthitasaṅketebhyaḥ
Genitivesthitasaṅketasya sthitasaṅketayoḥ sthitasaṅketānām
Locativesthitasaṅkete sthitasaṅketayoḥ sthitasaṅketeṣu

Compound sthitasaṅketa -

Adverb -sthitasaṅketam -sthitasaṅketāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria