Declension table of ?sthitapreman

Deva

MasculineSingularDualPlural
Nominativesthitapremā sthitapremāṇau sthitapremāṇaḥ
Vocativesthitapreman sthitapremāṇau sthitapremāṇaḥ
Accusativesthitapremāṇam sthitapremāṇau sthitapremṇaḥ
Instrumentalsthitapremṇā sthitapremabhyām sthitapremabhiḥ
Dativesthitapremṇe sthitapremabhyām sthitapremabhyaḥ
Ablativesthitapremṇaḥ sthitapremabhyām sthitapremabhyaḥ
Genitivesthitapremṇaḥ sthitapremṇoḥ sthitapremṇām
Locativesthitapremṇi sthitapremaṇi sthitapremṇoḥ sthitapremasu

Compound sthitaprema -

Adverb -sthitapremam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria