Declension table of ?sthitaprajñā

Deva

FeminineSingularDualPlural
Nominativesthitaprajñā sthitaprajñe sthitaprajñāḥ
Vocativesthitaprajñe sthitaprajñe sthitaprajñāḥ
Accusativesthitaprajñām sthitaprajñe sthitaprajñāḥ
Instrumentalsthitaprajñayā sthitaprajñābhyām sthitaprajñābhiḥ
Dativesthitaprajñāyai sthitaprajñābhyām sthitaprajñābhyaḥ
Ablativesthitaprajñāyāḥ sthitaprajñābhyām sthitaprajñābhyaḥ
Genitivesthitaprajñāyāḥ sthitaprajñayoḥ sthitaprajñānām
Locativesthitaprajñāyām sthitaprajñayoḥ sthitaprajñāsu

Adverb -sthitaprajñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria