Declension table of sthitaprajña

Deva

NeuterSingularDualPlural
Nominativesthitaprajñam sthitaprajñe sthitaprajñāni
Vocativesthitaprajña sthitaprajñe sthitaprajñāni
Accusativesthitaprajñam sthitaprajñe sthitaprajñāni
Instrumentalsthitaprajñena sthitaprajñābhyām sthitaprajñaiḥ
Dativesthitaprajñāya sthitaprajñābhyām sthitaprajñebhyaḥ
Ablativesthitaprajñāt sthitaprajñābhyām sthitaprajñebhyaḥ
Genitivesthitaprajñasya sthitaprajñayoḥ sthitaprajñānām
Locativesthitaprajñe sthitaprajñayoḥ sthitaprajñeṣu

Compound sthitaprajña -

Adverb -sthitaprajñam -sthitaprajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria