Declension table of ?sthitapāṭhya

Deva

NeuterSingularDualPlural
Nominativesthitapāṭhyam sthitapāṭhye sthitapāṭhyāni
Vocativesthitapāṭhya sthitapāṭhye sthitapāṭhyāni
Accusativesthitapāṭhyam sthitapāṭhye sthitapāṭhyāni
Instrumentalsthitapāṭhyena sthitapāṭhyābhyām sthitapāṭhyaiḥ
Dativesthitapāṭhyāya sthitapāṭhyābhyām sthitapāṭhyebhyaḥ
Ablativesthitapāṭhyāt sthitapāṭhyābhyām sthitapāṭhyebhyaḥ
Genitivesthitapāṭhyasya sthitapāṭhyayoḥ sthitapāṭhyānām
Locativesthitapāṭhye sthitapāṭhyayoḥ sthitapāṭhyeṣu

Compound sthitapāṭhya -

Adverb -sthitapāṭhyam -sthitapāṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria