Declension table of ?sthitaliṅga

Deva

MasculineSingularDualPlural
Nominativesthitaliṅgaḥ sthitaliṅgau sthitaliṅgāḥ
Vocativesthitaliṅga sthitaliṅgau sthitaliṅgāḥ
Accusativesthitaliṅgam sthitaliṅgau sthitaliṅgān
Instrumentalsthitaliṅgena sthitaliṅgābhyām sthitaliṅgaiḥ sthitaliṅgebhiḥ
Dativesthitaliṅgāya sthitaliṅgābhyām sthitaliṅgebhyaḥ
Ablativesthitaliṅgāt sthitaliṅgābhyām sthitaliṅgebhyaḥ
Genitivesthitaliṅgasya sthitaliṅgayoḥ sthitaliṅgānām
Locativesthitaliṅge sthitaliṅgayoḥ sthitaliṅgeṣu

Compound sthitaliṅga -

Adverb -sthitaliṅgam -sthitaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria