Declension table of ?sthitadhī

Deva

NeuterSingularDualPlural
Nominativesthitadhi sthitadhinī sthitadhīni
Vocativesthitadhi sthitadhinī sthitadhīni
Accusativesthitadhi sthitadhinī sthitadhīni
Instrumentalsthitadhinā sthitadhibhyām sthitadhibhiḥ
Dativesthitadhine sthitadhibhyām sthitadhibhyaḥ
Ablativesthitadhinaḥ sthitadhibhyām sthitadhibhyaḥ
Genitivesthitadhinaḥ sthitadhinoḥ sthitadhīnām
Locativesthitadhini sthitadhinoḥ sthitadhiṣu

Compound sthitadhi -

Adverb -sthitadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria