Declension table of ?sthitadhī

Deva

MasculineSingularDualPlural
Nominativesthitadhīḥ sthitadhyā sthitadhyaḥ
Vocativesthitadhīḥ sthitadhi sthitadhyā sthitadhyaḥ
Accusativesthitadhyam sthitadhyā sthitadhyaḥ
Instrumentalsthitadhyā sthitadhībhyām sthitadhībhiḥ
Dativesthitadhye sthitadhībhyām sthitadhībhyaḥ
Ablativesthitadhyaḥ sthitadhībhyām sthitadhībhyaḥ
Genitivesthitadhyaḥ sthitadhyoḥ sthitadhīnām
Locativesthitadhyi sthitadhyām sthitadhyoḥ sthitadhīṣu

Compound sthitadhi - sthitadhī -

Adverb -sthitadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria