Declension table of ?sthitāsana

Deva

NeuterSingularDualPlural
Nominativesthitāsanam sthitāsane sthitāsanāni
Vocativesthitāsana sthitāsane sthitāsanāni
Accusativesthitāsanam sthitāsane sthitāsanāni
Instrumentalsthitāsanena sthitāsanābhyām sthitāsanaiḥ
Dativesthitāsanāya sthitāsanābhyām sthitāsanebhyaḥ
Ablativesthitāsanāt sthitāsanābhyām sthitāsanebhyaḥ
Genitivesthitāsanasya sthitāsanayoḥ sthitāsanānām
Locativesthitāsane sthitāsanayoḥ sthitāsaneṣu

Compound sthitāsana -

Adverb -sthitāsanam -sthitāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria