Declension table of ?sthirīkartavya

Deva

NeuterSingularDualPlural
Nominativesthirīkartavyam sthirīkartavye sthirīkartavyāni
Vocativesthirīkartavya sthirīkartavye sthirīkartavyāni
Accusativesthirīkartavyam sthirīkartavye sthirīkartavyāni
Instrumentalsthirīkartavyena sthirīkartavyābhyām sthirīkartavyaiḥ
Dativesthirīkartavyāya sthirīkartavyābhyām sthirīkartavyebhyaḥ
Ablativesthirīkartavyāt sthirīkartavyābhyām sthirīkartavyebhyaḥ
Genitivesthirīkartavyasya sthirīkartavyayoḥ sthirīkartavyānām
Locativesthirīkartavye sthirīkartavyayoḥ sthirīkartavyeṣu

Compound sthirīkartavya -

Adverb -sthirīkartavyam -sthirīkartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria