Declension table of ?sthirīkaraṇa

Deva

NeuterSingularDualPlural
Nominativesthirīkaraṇam sthirīkaraṇe sthirīkaraṇāni
Vocativesthirīkaraṇa sthirīkaraṇe sthirīkaraṇāni
Accusativesthirīkaraṇam sthirīkaraṇe sthirīkaraṇāni
Instrumentalsthirīkaraṇena sthirīkaraṇābhyām sthirīkaraṇaiḥ
Dativesthirīkaraṇāya sthirīkaraṇābhyām sthirīkaraṇebhyaḥ
Ablativesthirīkaraṇāt sthirīkaraṇābhyām sthirīkaraṇebhyaḥ
Genitivesthirīkaraṇasya sthirīkaraṇayoḥ sthirīkaraṇānām
Locativesthirīkaraṇe sthirīkaraṇayoḥ sthirīkaraṇeṣu

Compound sthirīkaraṇa -

Adverb -sthirīkaraṇam -sthirīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria