Declension table of ?sthirīkaraṇa

Deva

MasculineSingularDualPlural
Nominativesthirīkaraṇaḥ sthirīkaraṇau sthirīkaraṇāḥ
Vocativesthirīkaraṇa sthirīkaraṇau sthirīkaraṇāḥ
Accusativesthirīkaraṇam sthirīkaraṇau sthirīkaraṇān
Instrumentalsthirīkaraṇena sthirīkaraṇābhyām sthirīkaraṇaiḥ sthirīkaraṇebhiḥ
Dativesthirīkaraṇāya sthirīkaraṇābhyām sthirīkaraṇebhyaḥ
Ablativesthirīkaraṇāt sthirīkaraṇābhyām sthirīkaraṇebhyaḥ
Genitivesthirīkaraṇasya sthirīkaraṇayoḥ sthirīkaraṇānām
Locativesthirīkaraṇe sthirīkaraṇayoḥ sthirīkaraṇeṣu

Compound sthirīkaraṇa -

Adverb -sthirīkaraṇam -sthirīkaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria