Declension table of ?sthirīkara

Deva

MasculineSingularDualPlural
Nominativesthirīkaraḥ sthirīkarau sthirīkarāḥ
Vocativesthirīkara sthirīkarau sthirīkarāḥ
Accusativesthirīkaram sthirīkarau sthirīkarān
Instrumentalsthirīkareṇa sthirīkarābhyām sthirīkaraiḥ sthirīkarebhiḥ
Dativesthirīkarāya sthirīkarābhyām sthirīkarebhyaḥ
Ablativesthirīkarāt sthirīkarābhyām sthirīkarebhyaḥ
Genitivesthirīkarasya sthirīkarayoḥ sthirīkarāṇām
Locativesthirīkare sthirīkarayoḥ sthirīkareṣu

Compound sthirīkara -

Adverb -sthirīkaram -sthirīkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria