Declension table of ?sthirībhāva

Deva

MasculineSingularDualPlural
Nominativesthirībhāvaḥ sthirībhāvau sthirībhāvāḥ
Vocativesthirībhāva sthirībhāvau sthirībhāvāḥ
Accusativesthirībhāvam sthirībhāvau sthirībhāvān
Instrumentalsthirībhāveṇa sthirībhāvābhyām sthirībhāvaiḥ sthirībhāvebhiḥ
Dativesthirībhāvāya sthirībhāvābhyām sthirībhāvebhyaḥ
Ablativesthirībhāvāt sthirībhāvābhyām sthirībhāvebhyaḥ
Genitivesthirībhāvasya sthirībhāvayoḥ sthirībhāvāṇām
Locativesthirībhāve sthirībhāvayoḥ sthirībhāveṣu

Compound sthirībhāva -

Adverb -sthirībhāvam -sthirībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria