Declension table of ?sthiraśaṅkukarṇa

Deva

NeuterSingularDualPlural
Nominativesthiraśaṅkukarṇam sthiraśaṅkukarṇe sthiraśaṅkukarṇāni
Vocativesthiraśaṅkukarṇa sthiraśaṅkukarṇe sthiraśaṅkukarṇāni
Accusativesthiraśaṅkukarṇam sthiraśaṅkukarṇe sthiraśaṅkukarṇāni
Instrumentalsthiraśaṅkukarṇena sthiraśaṅkukarṇābhyām sthiraśaṅkukarṇaiḥ
Dativesthiraśaṅkukarṇāya sthiraśaṅkukarṇābhyām sthiraśaṅkukarṇebhyaḥ
Ablativesthiraśaṅkukarṇāt sthiraśaṅkukarṇābhyām sthiraśaṅkukarṇebhyaḥ
Genitivesthiraśaṅkukarṇasya sthiraśaṅkukarṇayoḥ sthiraśaṅkukarṇānām
Locativesthiraśaṅkukarṇe sthiraśaṅkukarṇayoḥ sthiraśaṅkukarṇeṣu

Compound sthiraśaṅkukarṇa -

Adverb -sthiraśaṅkukarṇam -sthiraśaṅkukarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria