Declension table of ?sthirasādhanaka

Deva

MasculineSingularDualPlural
Nominativesthirasādhanakaḥ sthirasādhanakau sthirasādhanakāḥ
Vocativesthirasādhanaka sthirasādhanakau sthirasādhanakāḥ
Accusativesthirasādhanakam sthirasādhanakau sthirasādhanakān
Instrumentalsthirasādhanakena sthirasādhanakābhyām sthirasādhanakaiḥ sthirasādhanakebhiḥ
Dativesthirasādhanakāya sthirasādhanakābhyām sthirasādhanakebhyaḥ
Ablativesthirasādhanakāt sthirasādhanakābhyām sthirasādhanakebhyaḥ
Genitivesthirasādhanakasya sthirasādhanakayoḥ sthirasādhanakānām
Locativesthirasādhanake sthirasādhanakayoḥ sthirasādhanakeṣu

Compound sthirasādhanaka -

Adverb -sthirasādhanakam -sthirasādhanakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria