Declension table of ?sthirasaṅgarā

Deva

FeminineSingularDualPlural
Nominativesthirasaṅgarā sthirasaṅgare sthirasaṅgarāḥ
Vocativesthirasaṅgare sthirasaṅgare sthirasaṅgarāḥ
Accusativesthirasaṅgarām sthirasaṅgare sthirasaṅgarāḥ
Instrumentalsthirasaṅgarayā sthirasaṅgarābhyām sthirasaṅgarābhiḥ
Dativesthirasaṅgarāyai sthirasaṅgarābhyām sthirasaṅgarābhyaḥ
Ablativesthirasaṅgarāyāḥ sthirasaṅgarābhyām sthirasaṅgarābhyaḥ
Genitivesthirasaṅgarāyāḥ sthirasaṅgarayoḥ sthirasaṅgarāṇām
Locativesthirasaṅgarāyām sthirasaṅgarayoḥ sthirasaṅgarāsu

Adverb -sthirasaṅgaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria