Declension table of ?sthirasaṅgara

Deva

MasculineSingularDualPlural
Nominativesthirasaṅgaraḥ sthirasaṅgarau sthirasaṅgarāḥ
Vocativesthirasaṅgara sthirasaṅgarau sthirasaṅgarāḥ
Accusativesthirasaṅgaram sthirasaṅgarau sthirasaṅgarān
Instrumentalsthirasaṅgareṇa sthirasaṅgarābhyām sthirasaṅgaraiḥ sthirasaṅgarebhiḥ
Dativesthirasaṅgarāya sthirasaṅgarābhyām sthirasaṅgarebhyaḥ
Ablativesthirasaṅgarāt sthirasaṅgarābhyām sthirasaṅgarebhyaḥ
Genitivesthirasaṅgarasya sthirasaṅgarayoḥ sthirasaṅgarāṇām
Locativesthirasaṅgare sthirasaṅgarayoḥ sthirasaṅgareṣu

Compound sthirasaṅgara -

Adverb -sthirasaṅgaram -sthirasaṅgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria