Declension table of ?sthirapratijñatva

Deva

NeuterSingularDualPlural
Nominativesthirapratijñatvam sthirapratijñatve sthirapratijñatvāni
Vocativesthirapratijñatva sthirapratijñatve sthirapratijñatvāni
Accusativesthirapratijñatvam sthirapratijñatve sthirapratijñatvāni
Instrumentalsthirapratijñatvena sthirapratijñatvābhyām sthirapratijñatvaiḥ
Dativesthirapratijñatvāya sthirapratijñatvābhyām sthirapratijñatvebhyaḥ
Ablativesthirapratijñatvāt sthirapratijñatvābhyām sthirapratijñatvebhyaḥ
Genitivesthirapratijñatvasya sthirapratijñatvayoḥ sthirapratijñatvānām
Locativesthirapratijñatve sthirapratijñatvayoḥ sthirapratijñatveṣu

Compound sthirapratijñatva -

Adverb -sthirapratijñatvam -sthirapratijñatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria