Declension table of ?sthirapratijñā

Deva

FeminineSingularDualPlural
Nominativesthirapratijñā sthirapratijñe sthirapratijñāḥ
Vocativesthirapratijñe sthirapratijñe sthirapratijñāḥ
Accusativesthirapratijñām sthirapratijñe sthirapratijñāḥ
Instrumentalsthirapratijñayā sthirapratijñābhyām sthirapratijñābhiḥ
Dativesthirapratijñāyai sthirapratijñābhyām sthirapratijñābhyaḥ
Ablativesthirapratijñāyāḥ sthirapratijñābhyām sthirapratijñābhyaḥ
Genitivesthirapratijñāyāḥ sthirapratijñayoḥ sthirapratijñānām
Locativesthirapratijñāyām sthirapratijñayoḥ sthirapratijñāsu

Adverb -sthirapratijñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria